
01-42
06/05/17 • -1 min
सङ्करो नरकायैव कुलघ्नानां कुलस्य च।
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः।।1.42।।
सङ्करो नरकायैव कुलघ्नानां कुलस्य च।
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः।।1.42।।
Previous Episode

01-41
https://archive.org/download/BhagavadGitaSanskrit/01-41-SBUSA-BG.mp3
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः।
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः।।1.41।।
Next Episode

01-43
https://archive.org/download/BhagavadGitaSanskrit/01-43-SBUSA-BG.mp3
दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः।
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः।।1.43।।
If you like this episode you’ll love
Episode Comments
Generate a badge
Get a badge for your website that links back to this episode
<a href="https://goodpods.com/podcasts/bhagavad-gita-class-ch1-in-sanskrit-by-dr-kn-padmakumar-samskrita-bhar-100259/01-42-5289446"> <img src="https://storage.googleapis.com/goodpods-images-bucket/badges/generic-badge-1.svg" alt="listen to 01-42 on goodpods" style="width: 225px" /> </a>
Copy