Log in

goodpods headphones icon

To access all our features

Open the Goodpods app
Close icon
रामकुटी | Ramkuti - सरस्वती स्तोत्रम् |स्वर सौ भावना प्रकाश दातार

सरस्वती स्तोत्रम् |स्वर सौ भावना प्रकाश दातार

रामकुटी | Ramkuti

06/02/24 • 6 min

plus icon
bookmark
Share icon
To join the meeting on Google Meet, click this link: https://meet.google.com/web-ymma-nka Or open Meet and enter this code: web-ymma-nka सरस्वती स्तोत्रम् या कुंदेंदु तुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदंडमंडितकरा या श्वेतपद्मासना । या ब्रह्माच्युत शंकरप्रभृतिभिर्देवैस्सदा पूजिता सा मां पातु सरस्वती भगवती निश्शेषजाड्यापहा ॥ 1 ॥ दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभै रक्षमालांदधाना हस्तेनैकेन पद्मं सितमपिच शुकं पुस्तकं चापरेण । भासा कुंदेंदुशंखस्फटिकमणिनिभा भासमानाzसमाना सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ॥ 2 ॥ सुरासुरैस्सेवितपादपंकजा करे विराजत्कमनीयपुस्तका । विरिंचिपत्नी कमलासनस्थिता सरस्वती नृत्यतु वाचि मे सदा ॥ 3 ॥ सरस्वती सरसिजकेसरप्रभा तपस्विनी सितकमलासनप्रिया । घनस्तनी कमलविलोललोचना मनस्विनी भवतु वरप्रसादिनी ॥ 4 ॥ सरस्वति नमस्तुभ्यं वरदे कामरूपिणि । विद्यारंभं करिष्यामि सिद्धिर्भवतु मे सदा ॥ 5 ॥ सरस्वति नमस्तुभ्यं सर्वदेवि नमो नमः । शांतरूपे शशिधरे सर्वयोगे नमो नमः ॥ 6 ॥ नित्यानंदे निराधारे निष्कलायै नमो नमः । विद्याधरे विशालाक्षि शुद्धज्ञाने नमो नमः ॥ 7 ॥ शुद्धस्फटिकरूपायै सूक्ष्मरूपे नमो नमः । शब्दब्रह्मि चतुर्हस्ते सर्वसिद्ध्यै नमो नमः ॥ 8 ॥ मुक्तालंकृत सर्वांग्यै मूलाधारे नमो नमः । मूलमंत्रस्वरूपायै मूलशक्त्यै नमो नमः ॥ 9 ॥ मनोन्मनि महाभोगे वागीश्वरि नमो नमः । वाग्म्यै वरदहस्तायै वरदायै नमो नमः ॥ 10 ॥ वेदायै वेदरूपायै वेदांतायै नमो नमः । गुणदोषविवर्जिन्यै गुणदीप्त्यै नमो नमः ॥ 11 ॥ सर्वज्ञाने सदानंदे सर्वरूपे नमो नमः । संपन्नायै कुमार्यै च सर्वज्ञे ते नमो नमः ॥ 12 ॥ योगानार्य उमादेव्यै योगानंदे नमो नमः । दिव्यज्ञान त्रिनेत्रायै दिव्यमूर्त्यै नमो नमः ॥ 13 ॥ अर्धचंद्रजटाधारि चंद्रबिंबे नमो नमः । चंद्रादित्यजटाधारि चंद्रबिंबे नमो नमः ॥ 14 ॥ अणुरूपे महारूपे विश्वरूपे नमो नमः । अणिमाद्यष्टसिद्धायै आनंदायै नमो नमः ॥ 15 ॥ ज्ञान विज्ञान रूपायै ज्ञानमूर्ते नमो नमः । नानाशास्त्र स्वरूपायै नानारूपे नमो नमः ॥ 16 ॥ पद्मजा पद्मवंशा च पद्मरूपे नमो नमः । परमेष्ठ्यै परामूर्त्यै नमस्ते पापनाशिनी ॥ 17 ॥ महादेव्यै महाकाल्यै महालक्ष्म्यै नमो नमः । ब्रह्मविष्णुशिवायै च ब्रह्मनार्यै नमो नमः ॥ 18 ॥ कमलाकरपुष्पा च कामरूपे नमो नमः । कपालिकर्मदीप्तायै कर्मदायै नमो नमः ॥ 19 ॥ सायं प्रातः पठेन्नित्यं षण्मासात्सिद्धिरुच्यते । चोरव्याघ्रभयं नास्ति पठतां शृण्वतामपि ॥ 20 ॥ इत्थं सरस्वती स्तोत्रमगस्त्यमुनि वाचकम् । सर्वसिद्धिकरं नॄणां सर्वपापप्रणाशनम् ॥ 21 ॥

06/02/24 • 6 min

plus icon
bookmark
Share icon

Generate a badge

Get a badge for your website that links back to this episode

Select type & size
Open dropdown icon
share badge image

<a href="https://goodpods.com/podcasts/%e0%a4%b0%e0%a4%ae%e0%a4%95%e0%a4%9f-ramkuti-242964/%e0%a4%b8%e0%a4%b0%e0%a4%b8%e0%a4%b5%e0%a4%a4-%e0%a4%b8%e0%a4%a4%e0%a4%a4%e0%a4%b0%e0%a4%ae-%e0%a4%b8%e0%a4%b5%e0%a4%b0-%e0%a4%b8-%e0%a4%ad%e0%a4%b5%e0%a4%a8-%e0%a4%aa%e0%a4%b0%e0%a4%95%e0%a4%b6-%e0%a4%a6%e0%a4%a4%e0%a4%b0-53198394"> <img src="https://storage.googleapis.com/goodpods-images-bucket/badges/generic-badge-1.svg" alt="listen to सरस्वती स्तोत्रम् |स्वर सौ भावना प्रकाश दातार on goodpods" style="width: 225px" /> </a>

Copy